B 282-9 Bhojaprabandha
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 282/9
Title: Bhojaprabandha
Dimensions: 24.7 x 11 cm x 95 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/3020
Remarks:
Reel No. B 282-9 Inventory No. 11650
Title Bhojaprabandha
Author Vallālasena
Subject Nītiśāstra
Language Sanskrit
Text Features related to king bhoja
Manuscript Details
Script Devanagari
Material Indian paper
State complete
Size 24.7 x 11.0 cm
Folios 95
Lines per Folio 9
Foliation figures in right margin of the verso
Date of Copying [VS] 1774 ŚS1639
Place of Deposit NAK
Accession No. 5/3020
Manuscript Features
Stamp Candrasamśera
Missing fol. 54,
Excerpts
Beginning
|| śrīgaṇeśāya namaḥ ||
śrīmato dhārādhīśvarasya rājño bhojasya prabaṃdho likhyate ||
ādau dhārāyāṃ rājye siṃdhurājasaṃjño rājā ciraṃ prajāḥ pālitavān |
tasya ca vṛddhatve sati bhojaḥ putrobhūt | (!) sa yadā paṃcavarṣas tadā pitā ʼtmano maraṇasamayaṃ viditvā mukhyāmātyān samāhūya anujaṃ muṃjaṃ ca mahābalamālokya putraṃ ca bālaṃ vīkṣya vicārayāmāsa | (fol. 1v1–4)
End
evaṃ śrutvā rakṣā prāhaḥ ||
guṭaka madhyekṣiptā karomyahaṃ sakala dhānya rakṣāṃ drāk māṃṣādaṃ te manujā muṣa(!)śuddhikarī sugaṃdhī ca yeṣāṃ na vidhyā na tapo na dānam ||
na cāpi śīlaṃ na guṇo na dharmaḥ
te martyaloke bhuvibhārabhūtā ||
jānāmi tān naiva ca kīdṛśā[[ḥ]] syuḥ || 22 || (fol. 94r6–94v1)
Colophon
iti vi[[dva]]d goṣṭī(!) samāptā || iti śrīpaṃḍita valllāla ⟪paṃḍita…⟫[[ viracite dhārādhīnāthasya bhojasya prabaṃdhaḥ samāptaḥ ||]] (fol. 94v2)
samvat 1774 śāke 1639 pravarttamāne prathama jyeṣṭha sudi 14 caṃdravāre saṃpūrṇaṃ-m astu || || (fol. 94v5)
Microfilm Details
Reel No. B 282/9
Date of Filming 25-05-1972
Exposures 95
Used Copy Kathmandu
Type of Film positive
Remarks twice filmed fol. 60,
Catalogued by JU\MS
Date 17-03-2004
Bibliography