B 282-9 Bhojaprabandha

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 282/9
Title: Bhojaprabandha
Dimensions: 24.7 x 11 cm x 95 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/3020
Remarks:


Reel No. B 282-9 Inventory No. 11650

Title Bhojaprabandha

Author Vallālasena

Subject Nītiśāstra

Language Sanskrit

Text Features related to king bhoja

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 24.7 x 11.0 cm

Folios 95

Lines per Folio 9

Foliation figures in right margin of the verso

Date of Copying [VS] 1774 ŚS1639

Place of Deposit NAK

Accession No. 5/3020

Manuscript Features

Stamp Candrasamśera

Missing fol. 54,

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ ||

śrīmato dhārādhīśvarasya rājño bhojasya prabaṃdho likhyate ||

ādau dhārāyāṃ rājye siṃdhurājasaṃjño rājā ciraṃ prajāḥ pālitavān |

tasya ca vṛddhatve sati bhojaḥ putrobhūt | (!) sa yadā paṃcavarṣas tadā pitā ʼtmano maraṇasamayaṃ viditvā mukhyāmātyān samāhūya anujaṃ muṃjaṃ ca mahābalamālokya putraṃ ca bālaṃ vīkṣya vicārayāmāsa | (fol. 1v1–4)

End

evaṃ śrutvā rakṣā prāhaḥ ||

guṭaka madhyekṣiptā karomyahaṃ sakala dhānya rakṣāṃ drāk māṃṣādaṃ te manujā muṣa(!)śuddhikarī sugaṃdhī ca yeṣāṃ na vidhyā na tapo na dānam ||

na cāpi śīlaṃ na guṇo na dharmaḥ

te martyaloke bhuvibhārabhūtā ||

jānāmi tān naiva ca kīdṛśā[[ḥ]] syuḥ || 22 || (fol. 94r6–94v1)

Colophon

iti vi[[dva]]d goṣṭī(!) samāptā || iti śrīpaṃḍita valllāla ⟪paṃḍita…⟫[[ viracite dhārādhīnāthasya bhojasya prabaṃdhaḥ samāptaḥ ||]] (fol. 94v2)

samvat 1774 śāke 1639 pravarttamāne prathama jyeṣṭha sudi 14 caṃdravāre saṃpūrṇaṃ-m astu || || (fol. 94v5)

Microfilm Details

Reel No. B 282/9

Date of Filming 25-05-1972

Exposures 95

Used Copy Kathmandu

Type of Film positive

Remarks twice filmed fol. 60,

Catalogued by JU\MS

Date 17-03-2004

Bibliography